Original

पराशर उवाच ।पिता सखायो गुरवः स्त्रियश्च न निर्गुणा नाम भवन्ति लोके ।अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥ १ ॥

Segmented

पराशर उवाच पिता सखायो गुरवः स्त्रियः च न निर्गुणा नाम भवन्ति लोके अनन्य-भक्ताः प्रिय-वादिनः च हिताः च वश्याः च तथा एव राजन्

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
सखायो सखि pos=n,g=,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
pos=i
निर्गुणा निर्गुण pos=a,g=m,c=1,n=p
नाम नाम pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
अनन्य अनन्य pos=a,comp=y
भक्ताः भक्त pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
pos=i
हिताः हित pos=a,g=m,c=1,n=p
pos=i
वश्याः वश्य pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s