Original

आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप ।एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥ ९ ॥

Segmented

आयोगाः करणा व्रात्याः चण्डालाः च नराधिप एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम्

Analysis

Word Lemma Parse
आयोगाः आयोग pos=n,g=m,c=1,n=p
करणा करण pos=n,g=m,c=1,n=p
व्रात्याः व्रात्य pos=n,g=m,c=1,n=p
चण्डालाः चण्डाल pos=n,g=m,c=1,n=p
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
चतुर्भ्यो चतुर् pos=n,g=m,c=5,n=p
वर्णेभ्यो वर्ण pos=n,g=m,c=5,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
वै वै pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s