Original

क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥ ८ ॥

Segmented

क्षत्र-जातिः अथ अम्बष्ठाः उग्रा वैदेहकाः तथा श्वपाकाः पुल्कसाः स्तेना निषादाः सूत-मागधाः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
जातिः जाति pos=n,g=f,c=1,n=s
अथ अथ pos=i
अम्बष्ठाः अम्बष्ठ pos=n,g=m,c=1,n=p
उग्रा उग्र pos=n,g=m,c=1,n=p
वैदेहकाः वैदेहक pos=n,g=m,c=1,n=p
तथा तथा pos=i
श्वपाकाः श्वपाक pos=n,g=m,c=1,n=p
पुल्कसाः पुल्कस pos=n,g=m,c=1,n=p
स्तेना स्तेन pos=n,g=m,c=1,n=p
निषादाः निषाद pos=n,g=m,c=1,n=p
सूत सूत pos=n,comp=y
मागधाः मागध pos=n,g=m,c=1,n=p