Original

चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः ॥ ७ ॥

Segmented

चतुर्णाम् एव वर्णानाम् आगमः पुरुष-ऋषभ अतो ऽन्ये तु अतिरिक्ताः ये ते वै संकर-जाः स्मृताः

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
आगमः आगम pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अतो अतस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
अतिरिक्ताः अतिरिच् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
संकर संकर pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part