Original

मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः ।ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥ ६ ॥

Segmented

मुख-जाः ब्राह्मणाः तात बाहु-जाः क्षत्र-बन्धवः ऊरू-जाः धनिनो राजन् पाद-जाः परिचारकाः

Analysis

Word Lemma Parse
मुख मुख pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
बाहु बाहु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
बन्धवः बन्धु pos=n,g=m,c=1,n=p
ऊरू ऊरु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
धनिनो धनिन् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाद पाद pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
परिचारकाः परिचारक pos=n,g=m,c=1,n=p