Original

वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥ ५ ॥

Segmented

वक्त्राद् भुजाभ्याम् ऊरुभ्याम् पद्भ्याम् च एव अथ जज्ञिरे सृजतः प्रजापतेः लोकान् इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
भुजाभ्याम् भुज pos=n,g=m,c=5,n=d
ऊरुभ्याम् ऊरु pos=n,g=m,c=5,n=d
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
pos=i
एव एव pos=i
अथ अथ pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
सृजतः सृज् pos=va,g=m,c=6,n=s,f=part
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit