Original

सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः ।अतोऽन्यतरतो हीनादवरो नाम जायते ॥ ४ ॥

Segmented

सु क्षेत्रात् च सु बीजात् च पुण्यो भवति संभवः अतो ऽन्यतरतो हीनाद् अवरो नाम जायते

Analysis

Word Lemma Parse
सु सु pos=i
क्षेत्रात् क्षेत्र pos=n,g=n,c=5,n=s
pos=i
सु सु pos=i
बीजात् बीज pos=n,g=n,c=5,n=s
pos=i
पुण्यो पुण्य pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संभवः सम्भव pos=n,g=m,c=1,n=s
अतो अतस् pos=i
ऽन्यतरतो अन्यतरतस् pos=i
हीनाद् हा pos=va,g=m,c=5,n=s,f=part
अवरो अवर pos=a,g=m,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat