Original

सर्वे वर्णा धर्मकार्याणि सम्यक्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥ ३९ ॥

Segmented

सर्वे वर्णा धर्म-कार्याणि सम्यक् कृत्वा राजन् सत्य-वाक्यानि च उक्त्वा त्यक्त्वा अधर्मम् दारुणम् जीव-लोके यान्ति स्वर्गम् न अत्र कार्यो विचारः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
सम्यक् सम्यक् pos=i
कृत्वा कृ pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
pos=i
उक्त्वा वच् pos=vi
त्यक्त्वा त्यज् pos=vi
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विचारः विचार pos=n,g=m,c=1,n=s