Original

प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥ ३८ ॥

Segmented

प्रश्रिता विनय-उपेताः दम-नित्याः सु संशिताः प्रयान्ति स्थानम् अजरम् सर्व-कर्म-विवर्जिताः

Analysis

Word Lemma Parse
प्रश्रिता प्रश्रित pos=a,g=m,c=1,n=p
विनय विनय pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
दम दम pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
सु सु pos=i
संशिताः संशित pos=a,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
स्थानम् स्थान pos=n,g=n,c=2,n=s
अजरम् अजर pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part