Original

संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः ।नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥ ३७ ॥

Segmented

संन्यस्य अग्नीन् उपासीनाः पश्यन्ति विगत-ज्वराः नैःश्रेयसम् धर्म-पथम् समारुह्य यथाक्रमम्

Analysis

Word Lemma Parse
संन्यस्य संन्यस् pos=vi
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
उपासीनाः उपास् pos=va,g=m,c=1,n=p,f=part
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
नैःश्रेयसम् नैःश्रेयस pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
यथाक्रमम् यथाक्रमम् pos=i