Original

पराशर उवाच ।शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥ ३६ ॥

Segmented

पराशर उवाच शृणु मे ऽत्र महा-राज यत् माम् त्वम् परिपृच्छसि यानि कर्माणि अहिंस्रानि नरम् त्रायन्ति सर्वदा

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
यानि यद् pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
अहिंस्रानि अहिंस्र pos=a,g=n,c=1,n=p
नरम् नर pos=n,g=m,c=2,n=s
त्रायन्ति त्रा pos=v,p=3,n=p,l=lat
सर्वदा सर्वदा pos=i