Original

जनक उवाच ।कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम ।न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥ ३५ ॥

Segmented

जनक उवाच कानि कर्माणि धर्म्याणि लोके ऽस्मिन् द्विजसत्तम न हिंसन्ति इह भूतानि क्रियमाणानि सर्वदा

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
धर्म्याणि धर्म्य pos=a,g=n,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
इह इह pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
क्रियमाणानि कृ pos=va,g=n,c=1,n=p,f=part
सर्वदा सर्वदा pos=i