Original

जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् ।कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् ॥ ३४ ॥

Segmented

जात्या प्रधानम् पुरुषम् कुर्वाणम् कर्म धिक्कृतम् कर्म तद् दूषयति एनम् तस्मात् कर्म न शोभनम्

Analysis

Word Lemma Parse
जात्या जाति pos=n,g=f,c=3,n=s
प्रधानम् प्रधान pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
धिक्कृतम् धिक्कृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
दूषयति दूषय् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
शोभनम् शोभन pos=a,g=n,c=1,n=s