Original

जात्या च कर्मणा चैव दुष्टं कर्म निषेवते ।जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥ ३३ ॥

Segmented

जात्या च कर्मणा च एव दुष्टम् कर्म निषेवते जात्या दुष्टः च यः पापम् न करोति स पूरुषः

Analysis

Word Lemma Parse
जात्या जाति pos=n,g=f,c=3,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दुष्टम् दुष्ट pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
जात्या जाति pos=n,g=f,c=3,n=s
दुष्टः दुष्ट pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पूरुषः पूरुष pos=n,g=m,c=1,n=s