Original

पराशर उवाच ।असंशयं महाराज उभयं दोषकारकम् ।कर्म चैव हि जातिश्च विशेषं तु निशामय ॥ ३२ ॥

Segmented

पराशर उवाच असंशयम् महा-राजः उभयम् दोष-कारकम् कर्म च एव हि जातिः च विशेषम् तु निशामय

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
दोष दोष pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
जातिः जाति pos=n,g=f,c=1,n=s
pos=i
विशेषम् विशेष pos=n,g=m,c=2,n=s
तु तु pos=i
निशामय निशामय् pos=v,p=2,n=s,l=lot