Original

यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः ।तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥ ३० ॥

Segmented

यथा यथा हि सत्-वृत्तम् आलम्बन्ति इतरे जनाः तथा तथा सुखम् प्राप्य प्रेत्य च इह च शेरते

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
हि हि pos=i
सत् सत् pos=a,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आलम्बन्ति आलम्ब् pos=v,p=3,n=p,l=lat
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तथा तथा pos=i
तथा तथा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
शेरते शी pos=v,p=3,n=p,l=lat