Original

पराशर उवाच ।एवमेतन्महाराज येन जातः स एव सः ।तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥ ३ ॥

Segmented

पराशर उवाच एवम् एतत् महा-राज येन जातः स एव सः तपसः तु अपकर्षेन जाति-ग्रहण-ताम् गतः

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
तु तु pos=i
अपकर्षेन अपकर्ष pos=n,g=m,c=3,n=s
जाति जाति pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part