Original

वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः ।अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥ २८ ॥

Segmented

वैदेहकम् शूद्रम् उदाहरन्ति द्विजा महा-राज श्रुत-उपपन्नाः अहम् हि पश्यामि नरेन्द्र देवम् विश्वस्य विष्णुम् जगतः प्रधानम्

Analysis

Word Lemma Parse
वैदेहकम् वैदेहक pos=n,g=m,c=2,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
द्विजा द्विज pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रुत श्रुत pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
देवम् देव pos=n,g=m,c=2,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रधानम् प्रधान pos=n,g=n,c=2,n=s