Original

न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा ।श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥ २७ ॥

Segmented

न च अपि शूद्रः पतति इति निश्चयो न च अपि संस्कारम् इह अर्हति इति वा श्रुति-प्रवृत्तम् न च धर्मम् आप्नुते न च अस्य धर्मे प्रतिषेधनम् कृतम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
शूद्रः शूद्र pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
इति इति pos=i
निश्चयो निश्चय pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
इह इह pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
इति इति pos=i
वा वा pos=i
श्रुति श्रुति pos=n,comp=y
प्रवृत्तम् प्रवृत् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आप्नुते आप् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रतिषेधनम् प्रतिषेधन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part