Original

विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु ॥ २६ ॥

Segmented

विकर्मन्-अवस्थिताः वर्णाः पतन्ति नृपते त्रयः उन्नमन्ति यथा असन्तम् आश्रित्य इह स्व-कर्मसु

Analysis

Word Lemma Parse
विकर्मन् विकर्मन् pos=n,comp=y
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
वर्णाः वर्ण pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
नृपते नृपति pos=n,g=m,c=8,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
उन्नमन्ति उन्नम् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
असन्तम् असत् pos=a,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
इह इह pos=i
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p