Original

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥ २५ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः त्रयः वर्णा द्विजातयः अत्र तेषाम् अधीकारो धर्मेषु द्विपदाम् वर

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अधीकारो अधीकार pos=n,g=m,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s