Original

स्वेषु दारेषु संतोषः शौचं नित्यानसूयता ।आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥ २४ ॥

Segmented

स्वेषु दारेषु संतोषः शौचम् नित्य-अनसूय-ता आत्म-ज्ञानम् तितिक्षा च धर्माः साधारणा नृप

Analysis

Word Lemma Parse
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
संतोषः संतोष pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
नित्य नित्य pos=a,comp=y
अनसूय अनसूय pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
साधारणा साधारण pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s