Original

आनृशंस्यमहिंसा चाप्रमादः संविभागिता ।श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥ २३ ॥

Segmented

आनृशंस्यम् अहिंसा च अप्रमादः संविभागिन्-ता श्राद्ध-कर्म आतिथेयी च सत्यम् अक्रोध एव च

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
संविभागिन् संविभागिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
आतिथेयी आतिथेयी pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
अक्रोध अक्रोध pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i