Original

विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥ २२ ॥

Segmented

विशेष-धर्माः नृपते वर्णानाम् परिकीर्तिताः धर्मान् साधारणान् तात विस्तरेण शृणुष्व मे

Analysis

Word Lemma Parse
विशेष विशेष pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
धर्मान् धर्म pos=n,g=m,c=2,n=p
साधारणान् साधारण pos=a,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s