Original

कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि ।द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥ २१ ॥

Segmented

कृषिः च पाशुपाल्यम् च वाणिज्यम् च विशाम् अपि द्विजानाम् परिचर्या च शूद्र-कर्म नराधिप

Analysis

Word Lemma Parse
कृषिः कृषि pos=n,g=f,c=1,n=s
pos=i
पाशुपाल्यम् पाशुपाल्य pos=n,g=n,c=1,n=s
pos=i
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
अपि अपि pos=i
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
परिचर्या परिचर्या pos=n,g=f,c=1,n=s
pos=i
शूद्र शूद्र pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s