Original

यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥ २ ॥

Segmented

यद् एतत् जायते ऽपत्यम् स एव अयम् इति श्रुतिः कथम् ब्राह्मणतो जातो विशेष-ग्रहणम् गतः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
ऽपत्यम् अपत्य pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
ब्राह्मणतो ब्राह्मण pos=n,g=m,c=5,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
विशेष विशेष pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part