Original

कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।नामधेयानि तपसा तानि च ग्रहणं सताम् ॥ १८ ॥

Segmented

कर्मतो ऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव नामधेयानि तपसा तानि च ग्रहणम् सताम्

Analysis

Word Lemma Parse
कर्मतो कर्मन् pos=n,g=n,c=5,n=s
ऽन्यानि अन्य pos=n,g=n,c=1,n=p
गोत्राणि गोत्र pos=n,g=n,c=1,n=p
समुत्पन्नानि समुत्पद् pos=va,g=n,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
तानि तद् pos=n,g=n,c=1,n=p
pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p