Original

मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥ १७ ॥

Segmented

मूल-गोत्राणि चत्वारि समुत्पन्नानि पार्थिव अङ्गिराः कश्यपः च एव वसिष्ठो भृगुः एव च

Analysis

Word Lemma Parse
मूल मूल pos=n,comp=y
गोत्राणि गोत्र pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
समुत्पन्नानि समुत्पद् pos=va,g=n,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i