Original

यवक्रीतश्च नृपते द्रोणश्च वदतां वरः ।आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च ॥ १५ ॥

Segmented

यवक्रीतः च नृपते द्रोणः च वदताम् वरः आयुः मतङ्गो दत्तः च द्रुपदो मत्स्य एव च

Analysis

Word Lemma Parse
यवक्रीतः यवक्रीत pos=n,g=m,c=1,n=s
pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
आयुः आयु pos=n,g=m,c=1,n=s
मतङ्गो मतंग pos=n,g=m,c=1,n=s
दत्तः दत्त pos=n,g=m,c=1,n=s
pos=i
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i