Original

उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह ।स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥ १३ ॥

Segmented

उत्पाद्य पुत्रान् मुनयः नृपते यत्र तत्र ह स्वेन एव तपसा तेषाम् ऋषि-त्वम् विदधुः पुनः

Analysis

Word Lemma Parse
उत्पाद्य उत्पादय् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
तत्र तत्र pos=i
pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
विदधुः विधा pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i