Original

पराशर उवाच ।राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना ।महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥ १२ ॥

Segmented

पराशर उवाच राजन् न एतत् भवेद् ग्राह्यम् अपकृष्टेन जन्मना महात्मनाम् समुत्पत्तिः तपसा भावितात्मनाम्

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
अपकृष्टेन अपकृष्ट pos=a,g=n,c=3,n=s
जन्मना जन्मन् pos=n,g=n,c=3,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
समुत्पत्तिः समुत्पत्ति pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p