Original

यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥ ११ ॥

Segmented

यत्र तत्र कथम् जाताः स्व-योनिम् मुनयो गताः शूद्र-योन्याम् समुत्पन्ना वियोनौ च तथा अपरे

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तत्र तत्र pos=i
कथम् कथम् pos=i
जाताः जन् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
मुनयो मुनि pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
शूद्र शूद्र pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
वियोनौ वियोनि pos=n,g=f,c=7,n=s
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p