Original

जनक उवाच ।वर्णो विशेषवर्णानां महर्षे केन जायते ।एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥ १ ॥

Segmented

जनक उवाच वर्णो विशेष-वर्णानाम् महा-ऋषे केन जायते एतद् इच्छामि अहम् श्रोतुम् तद् ब्रूहि वदताम् वर

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्णो वर्ण pos=n,g=m,c=1,n=s
विशेष विशेष pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
केन केन pos=i
जायते जन् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s