Original

स जानन्नपि चाकार्यमर्थार्थं सेवते नरः ।बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥ ८ ॥

Segmented

स जानन्न् अपि च अकार्यम् अर्थ-अर्थम् सेवते नरः बाल-स्नेह-परीत-आत्मा तद्-क्षयतः च अनुतप्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
बाल बाल pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
pos=i
अनुतप्यते अनुतप् pos=v,p=3,n=s,l=lat