Original

ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् ।पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ ७ ॥

Segmented

ततो लोभ-अभिभू-आत्मा सङ्गाद् वर्धयते जनम् पुष्टि-अर्थम् च एव तस्य इह जनस्य अर्थम् चिकीर्षति

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोभ लोभ pos=n,comp=y
अभिभू अभिभू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सङ्गाद् सङ्ग pos=n,g=m,c=5,n=s
वर्धयते वर्धय् pos=v,p=3,n=s,l=lat
जनम् जन pos=n,g=m,c=2,n=s
पुष्टि पुष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
जनस्य जन pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat