Original

कृतार्थो भोगतो भूत्वा स वै रतिपरायणः ।लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥ ६ ॥

Segmented

कृतार्थो भोगतो भूत्वा स वै रति-परायणः लाभम् ग्राम्यसुखाद् अन्यम् रतितो न अनुपश्यति

Analysis

Word Lemma Parse
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
भोगतो भोग pos=n,g=m,c=5,n=s
भूत्वा भू pos=vi
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
रति रति pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
ग्राम्यसुखाद् ग्राम्यसुख pos=n,g=n,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
रतितो रति pos=n,g=f,c=5,n=s
pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat