Original

रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।मोहजाता रतिर्नाम समुपैति नराधिप ॥ ५ ॥

Segmented

राग-द्वेष-अभिभूतम् च नरम् द्रव्य-वश-अनुगम् मोह-जाता रतिः नाम समुपैति नराधिप

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=m,c=2,n=s,f=part
pos=i
नरम् नर pos=n,g=m,c=2,n=s
द्रव्य द्रव्य pos=n,comp=y
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
मोह मोह pos=n,comp=y
जाता जन् pos=va,g=f,c=1,n=s,f=part
रतिः रति pos=n,g=f,c=1,n=s
नाम नाम pos=i
समुपैति समुपे pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s