Original

एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥ ४ ॥

Segmented

एवम् तस्य प्रवृत्तस्य नित्यम् एव अनुपः राग-द्वेषौ विवर्धेते हि अनित्य-त्वम् अपश्यतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
एव एव pos=i
अनुपः अनुपश् pos=va,g=m,c=6,n=s,f=part
राग राग pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=1,n=d
विवर्धेते विवृध् pos=v,p=3,n=d,l=lat
हि हि pos=i
अनित्य अनित्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s