Original

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ३९ ॥

Segmented

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् एवम् आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्

Analysis

Word Lemma Parse
यथा यथा pos=i
नदीनदाः नदीनद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सागरे सागर pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
संस्थितिम् संस्थिति pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
आश्रमिणः आश्रमिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गृहस्थे गृहस्थ pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
संस्थितिम् संस्थिति pos=n,g=f,c=2,n=s