Original

सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् ।दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥ ३८ ॥

Segmented

सर्व-आत्मना तु कुर्वीत गृहस्थः कर्म-निश्चयम् दाक्ष्येण हव्य-कव्य-अर्थम् स्वधर्मम् विचरेत् नृप

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तु तु pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
दाक्ष्येण दाक्ष्य pos=n,g=n,c=3,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
विचरेत् विचर् pos=v,p=3,n=s,l=vidhilin
नृप नृप pos=n,g=m,c=8,n=s