Original

क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥ ३७ ॥

Segmented

क्रियमाणम् यदा कर्म नाशम् गच्छति मानुषम् तेषाम् न अन्यत् ऋते लोके तपसः कर्म विद्यते

Analysis

Word Lemma Parse
क्रियमाणम् कृ pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
मानुषम् मानुष pos=a,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
ऋते ऋते pos=i
लोके लोक pos=n,g=m,c=7,n=s
तपसः तपस् pos=n,g=n,c=5,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat