Original

मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ॥ ३६ ॥

Segmented

मानिनाम् कुल-जातानाम् नित्यम् शास्त्र-अर्थ-चक्षुस् धर्म-क्रिया-वियुक्तानाम् अशक्त्या संवृत-आत्मनाम्

Analysis

Word Lemma Parse
मानिनाम् मानिन् pos=a,g=m,c=6,n=p
कुल कुल pos=n,comp=y
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
नित्यम् नित्यम् pos=i
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चक्षुस् चक्षुस् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
वियुक्तानाम् वियुज् pos=va,g=m,c=6,n=p,f=part
अशक्त्या अशक्ति pos=n,g=f,c=3,n=s
संवृत संवृ pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p