Original

ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः ।धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥ ३४ ॥

Segmented

ततः फल-अर्थम् चरति भवन्ति ज्यायसो गुणाः धर्म-वृत्त्या च सततम् काम-अर्थाभ्याम् न हीयते

Analysis

Word Lemma Parse
ततः ततस् pos=i
फल फल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
भवन्ति भू pos=v,p=3,n=p,l=lat
ज्यायसो ज्यायस् pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
pos=i
सततम् सततम् pos=i
काम काम pos=n,comp=y
अर्थाभ्याम् अर्थ pos=n,g=m,c=5,n=d
pos=i
हीयते हा pos=v,p=3,n=s,l=lat