Original

ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥ ३३ ॥

Segmented

ततो ऽस्य जायते तीव्रा वेदना तद्-क्षयतः पुनः बुधा येन प्रशंसन्ति मोक्षम् सुखम् अनुत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तीव्रा तीव्र pos=a,g=f,c=1,n=s
वेदना वेदना pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
बुधा बुध pos=a,g=m,c=1,n=p
येन येन pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s