Original

धर्मे तपसि दाने च विचिकित्सास्य जायते ।स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥ ३० ॥

Segmented

धर्मे तपसि दाने च विचिकित्सा अस्य जायते स कृत्वा पापकानि एव निरयम् प्रतिपद्यते

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
दाने दान pos=n,g=n,c=7,n=s
pos=i
विचिकित्सा विचिकित्सा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पापकानि पापक pos=a,g=n,c=2,n=p
एव एव pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat