Original

गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥ ३ ॥

Segmented

गृहाणि आश्रित्य गावः च क्षेत्राणि च धनानि च दाराः पुत्राः च भृत्याः च भवन्ति इह नरस्य वै

Analysis

Word Lemma Parse
गृहाणि गृह pos=n,g=n,c=2,n=p
आश्रित्य आश्रि pos=vi
गावः गो pos=n,g=,c=1,n=p
pos=i
क्षेत्राणि क्षेत्र pos=n,g=n,c=1,n=p
pos=i
धनानि धन pos=n,g=n,c=1,n=p
pos=i
दाराः दार pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
नरस्य नर pos=n,g=m,c=6,n=s
वै वै pos=i