Original

अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् ।फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥ २९ ॥

Segmented

अप्रियाणि अवमानान् च दुःखम् बहुविध-आत्मकम् फल-अर्थी सत्-पथ-त्यक्तवान् प्राप्नोति विषय-आत्मकम्

Analysis

Word Lemma Parse
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
अवमानान् अवमान pos=n,g=m,c=2,n=p
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
बहुविध बहुविध pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
फल फल pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथ पथ pos=n,comp=y
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
विषय विषय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s