Original

नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ २८ ॥

Segmented

नित्यम् भद्राणि पश्यन्ति विषयान् च उपभुञ्जते प्राकाश्यम् च एव गच्छन्ति कृत्वा निष्कल्मषम् तपः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat
प्राकाश्यम् प्राकाश्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कृत्वा कृ pos=vi
निष्कल्मषम् निष्कल्मष pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s