Original

यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते ।कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥ २७ ॥

Segmented

यद् इष्टम् तत् सुखम् प्राहुः द्वेष्यम् दुःखम् इह उच्यते कृत-अकृतस्य तपसः फलम् पश्यस्व यादृशम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
द्वेष्यम् द्विष् pos=va,g=n,c=1,n=s,f=krtya
दुःखम् दुःख pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
अकृतस्य अकृत pos=a,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
यादृशम् यादृश pos=a,g=n,c=1,n=s