Original

नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति ।तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ॥ २६ ॥

Segmented

नष्ट-प्रज्ञः यदा भवति तदा न्यायम् न पश्यति तस्मात् सुख-क्षये प्राप्ते पुमान् उग्रम् तपः चरेत्

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
तदा तदा pos=i
न्यायम् न्याय pos=n,g=m,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
सुख सुख pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
पुमान् पुंस् pos=n,g=m,c=1,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin